Sanskrit tools

Sanskrit declension


Declension of बोधगम्य bodhagamya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधगम्यम् bodhagamyam
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Vocative बोधगम्य bodhagamya
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Accusative बोधगम्यम् bodhagamyam
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Instrumental बोधगम्येन bodhagamyena
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्यैः bodhagamyaiḥ
Dative बोधगम्याय bodhagamyāya
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Ablative बोधगम्यात् bodhagamyāt
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Genitive बोधगम्यस्य bodhagamyasya
बोधगम्ययोः bodhagamyayoḥ
बोधगम्यानाम् bodhagamyānām
Locative बोधगम्ये bodhagamye
बोधगम्ययोः bodhagamyayoḥ
बोधगम्येषु bodhagamyeṣu