| Singular | Dual | Plural |
Nominativo |
बोधगम्यम्
bodhagamyam
|
बोधगम्ये
bodhagamye
|
बोधगम्यानि
bodhagamyāni
|
Vocativo |
बोधगम्य
bodhagamya
|
बोधगम्ये
bodhagamye
|
बोधगम्यानि
bodhagamyāni
|
Acusativo |
बोधगम्यम्
bodhagamyam
|
बोधगम्ये
bodhagamye
|
बोधगम्यानि
bodhagamyāni
|
Instrumental |
बोधगम्येन
bodhagamyena
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्यैः
bodhagamyaiḥ
|
Dativo |
बोधगम्याय
bodhagamyāya
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्येभ्यः
bodhagamyebhyaḥ
|
Ablativo |
बोधगम्यात्
bodhagamyāt
|
बोधगम्याभ्याम्
bodhagamyābhyām
|
बोधगम्येभ्यः
bodhagamyebhyaḥ
|
Genitivo |
बोधगम्यस्य
bodhagamyasya
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्यानाम्
bodhagamyānām
|
Locativo |
बोधगम्ये
bodhagamye
|
बोधगम्ययोः
bodhagamyayoḥ
|
बोधगम्येषु
bodhagamyeṣu
|