Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधगम्य bodhagamya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधगम्यम् bodhagamyam
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Vocativo बोधगम्य bodhagamya
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Acusativo बोधगम्यम् bodhagamyam
बोधगम्ये bodhagamye
बोधगम्यानि bodhagamyāni
Instrumental बोधगम्येन bodhagamyena
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्यैः bodhagamyaiḥ
Dativo बोधगम्याय bodhagamyāya
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Ablativo बोधगम्यात् bodhagamyāt
बोधगम्याभ्याम् bodhagamyābhyām
बोधगम्येभ्यः bodhagamyebhyaḥ
Genitivo बोधगम्यस्य bodhagamyasya
बोधगम्ययोः bodhagamyayoḥ
बोधगम्यानाम् bodhagamyānām
Locativo बोधगम्ये bodhagamye
बोधगम्ययोः bodhagamyayoḥ
बोधगम्येषु bodhagamyeṣu