Sanskrit tools

Sanskrit declension


Declension of बोधमयी bodhamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बोधमयी bodhamayī
बोधमय्यौ bodhamayyau
बोधमय्यः bodhamayyaḥ
Vocative बोधमयि bodhamayi
बोधमय्यौ bodhamayyau
बोधमय्यः bodhamayyaḥ
Accusative बोधमयीम् bodhamayīm
बोधमय्यौ bodhamayyau
बोधमयीः bodhamayīḥ
Instrumental बोधमय्या bodhamayyā
बोधमयीभ्याम् bodhamayībhyām
बोधमयीभिः bodhamayībhiḥ
Dative बोधमय्यै bodhamayyai
बोधमयीभ्याम् bodhamayībhyām
बोधमयीभ्यः bodhamayībhyaḥ
Ablative बोधमय्याः bodhamayyāḥ
बोधमयीभ्याम् bodhamayībhyām
बोधमयीभ्यः bodhamayībhyaḥ
Genitive बोधमय्याः bodhamayyāḥ
बोधमय्योः bodhamayyoḥ
बोधमयीनाम् bodhamayīnām
Locative बोधमय्याम् bodhamayyām
बोधमय्योः bodhamayyoḥ
बोधमयीषु bodhamayīṣu