| Singular | Dual | Plural |
Nominativo |
बोधमयी
bodhamayī
|
बोधमय्यौ
bodhamayyau
|
बोधमय्यः
bodhamayyaḥ
|
Vocativo |
बोधमयि
bodhamayi
|
बोधमय्यौ
bodhamayyau
|
बोधमय्यः
bodhamayyaḥ
|
Acusativo |
बोधमयीम्
bodhamayīm
|
बोधमय्यौ
bodhamayyau
|
बोधमयीः
bodhamayīḥ
|
Instrumental |
बोधमय्या
bodhamayyā
|
बोधमयीभ्याम्
bodhamayībhyām
|
बोधमयीभिः
bodhamayībhiḥ
|
Dativo |
बोधमय्यै
bodhamayyai
|
बोधमयीभ्याम्
bodhamayībhyām
|
बोधमयीभ्यः
bodhamayībhyaḥ
|
Ablativo |
बोधमय्याः
bodhamayyāḥ
|
बोधमयीभ्याम्
bodhamayībhyām
|
बोधमयीभ्यः
bodhamayībhyaḥ
|
Genitivo |
बोधमय्याः
bodhamayyāḥ
|
बोधमय्योः
bodhamayyoḥ
|
बोधमयीनाम्
bodhamayīnām
|
Locativo |
बोधमय्याम्
bodhamayyām
|
बोधमय्योः
bodhamayyoḥ
|
बोधमयीषु
bodhamayīṣu
|