Sanskrit tools

Sanskrit declension


Declension of बोधैकसिद्धि bodhaikasiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधैकसिद्धिः bodhaikasiddhiḥ
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धयः bodhaikasiddhayaḥ
Vocative बोधैकसिद्धे bodhaikasiddhe
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धयः bodhaikasiddhayaḥ
Accusative बोधैकसिद्धिम् bodhaikasiddhim
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धीः bodhaikasiddhīḥ
Instrumental बोधैकसिद्ध्या bodhaikasiddhyā
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभिः bodhaikasiddhibhiḥ
Dative बोधैकसिद्धये bodhaikasiddhaye
बोधैकसिद्ध्यै bodhaikasiddhyai
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभ्यः bodhaikasiddhibhyaḥ
Ablative बोधैकसिद्धेः bodhaikasiddheḥ
बोधैकसिद्ध्याः bodhaikasiddhyāḥ
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभ्यः bodhaikasiddhibhyaḥ
Genitive बोधैकसिद्धेः bodhaikasiddheḥ
बोधैकसिद्ध्याः bodhaikasiddhyāḥ
बोधैकसिद्ध्योः bodhaikasiddhyoḥ
बोधैकसिद्धीनाम् bodhaikasiddhīnām
Locative बोधैकसिद्धौ bodhaikasiddhau
बोधैकसिद्ध्याम् bodhaikasiddhyām
बोधैकसिद्ध्योः bodhaikasiddhyoḥ
बोधैकसिद्धिषु bodhaikasiddhiṣu