Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधैकसिद्धि bodhaikasiddhi, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधैकसिद्धिः bodhaikasiddhiḥ
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धयः bodhaikasiddhayaḥ
Vocativo बोधैकसिद्धे bodhaikasiddhe
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धयः bodhaikasiddhayaḥ
Acusativo बोधैकसिद्धिम् bodhaikasiddhim
बोधैकसिद्धी bodhaikasiddhī
बोधैकसिद्धीः bodhaikasiddhīḥ
Instrumental बोधैकसिद्ध्या bodhaikasiddhyā
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभिः bodhaikasiddhibhiḥ
Dativo बोधैकसिद्धये bodhaikasiddhaye
बोधैकसिद्ध्यै bodhaikasiddhyai
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभ्यः bodhaikasiddhibhyaḥ
Ablativo बोधैकसिद्धेः bodhaikasiddheḥ
बोधैकसिद्ध्याः bodhaikasiddhyāḥ
बोधैकसिद्धिभ्याम् bodhaikasiddhibhyām
बोधैकसिद्धिभ्यः bodhaikasiddhibhyaḥ
Genitivo बोधैकसिद्धेः bodhaikasiddheḥ
बोधैकसिद्ध्याः bodhaikasiddhyāḥ
बोधैकसिद्ध्योः bodhaikasiddhyoḥ
बोधैकसिद्धीनाम् bodhaikasiddhīnām
Locativo बोधैकसिद्धौ bodhaikasiddhau
बोधैकसिद्ध्याम् bodhaikasiddhyām
बोधैकसिद्ध्योः bodhaikasiddhyoḥ
बोधैकसिद्धिषु bodhaikasiddhiṣu