Singular | Dual | Plural | |
Nominativo |
बोधैकसिद्धिः
bodhaikasiddhiḥ |
बोधैकसिद्धी
bodhaikasiddhī |
बोधैकसिद्धयः
bodhaikasiddhayaḥ |
Vocativo |
बोधैकसिद्धे
bodhaikasiddhe |
बोधैकसिद्धी
bodhaikasiddhī |
बोधैकसिद्धयः
bodhaikasiddhayaḥ |
Acusativo |
बोधैकसिद्धिम्
bodhaikasiddhim |
बोधैकसिद्धी
bodhaikasiddhī |
बोधैकसिद्धीः
bodhaikasiddhīḥ |
Instrumental |
बोधैकसिद्ध्या
bodhaikasiddhyā |
बोधैकसिद्धिभ्याम्
bodhaikasiddhibhyām |
बोधैकसिद्धिभिः
bodhaikasiddhibhiḥ |
Dativo |
बोधैकसिद्धये
bodhaikasiddhaye बोधैकसिद्ध्यै bodhaikasiddhyai |
बोधैकसिद्धिभ्याम्
bodhaikasiddhibhyām |
बोधैकसिद्धिभ्यः
bodhaikasiddhibhyaḥ |
Ablativo |
बोधैकसिद्धेः
bodhaikasiddheḥ बोधैकसिद्ध्याः bodhaikasiddhyāḥ |
बोधैकसिद्धिभ्याम्
bodhaikasiddhibhyām |
बोधैकसिद्धिभ्यः
bodhaikasiddhibhyaḥ |
Genitivo |
बोधैकसिद्धेः
bodhaikasiddheḥ बोधैकसिद्ध्याः bodhaikasiddhyāḥ |
बोधैकसिद्ध्योः
bodhaikasiddhyoḥ |
बोधैकसिद्धीनाम्
bodhaikasiddhīnām |
Locativo |
बोधैकसिद्धौ
bodhaikasiddhau बोधैकसिद्ध्याम् bodhaikasiddhyām |
बोधैकसिद्ध्योः
bodhaikasiddhyoḥ |
बोधैकसिद्धिषु
bodhaikasiddhiṣu |