Sanskrit tools

Sanskrit declension


Declension of बोधनी bodhanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बोधनी bodhanī
बोधन्यौ bodhanyau
बोधन्यः bodhanyaḥ
Vocative बोधनि bodhani
बोधन्यौ bodhanyau
बोधन्यः bodhanyaḥ
Accusative बोधनीम् bodhanīm
बोधन्यौ bodhanyau
बोधनीः bodhanīḥ
Instrumental बोधन्या bodhanyā
बोधनीभ्याम् bodhanībhyām
बोधनीभिः bodhanībhiḥ
Dative बोधन्यै bodhanyai
बोधनीभ्याम् bodhanībhyām
बोधनीभ्यः bodhanībhyaḥ
Ablative बोधन्याः bodhanyāḥ
बोधनीभ्याम् bodhanībhyām
बोधनीभ्यः bodhanībhyaḥ
Genitive बोधन्याः bodhanyāḥ
बोधन्योः bodhanyoḥ
बोधनीनाम् bodhanīnām
Locative बोधन्याम् bodhanyām
बोधन्योः bodhanyoḥ
बोधनीषु bodhanīṣu