Singular | Dual | Plural | |
Nominativo |
बोधनी
bodhanī |
बोधन्यौ
bodhanyau |
बोधन्यः
bodhanyaḥ |
Vocativo |
बोधनि
bodhani |
बोधन्यौ
bodhanyau |
बोधन्यः
bodhanyaḥ |
Acusativo |
बोधनीम्
bodhanīm |
बोधन्यौ
bodhanyau |
बोधनीः
bodhanīḥ |
Instrumental |
बोधन्या
bodhanyā |
बोधनीभ्याम्
bodhanībhyām |
बोधनीभिः
bodhanībhiḥ |
Dativo |
बोधन्यै
bodhanyai |
बोधनीभ्याम्
bodhanībhyām |
बोधनीभ्यः
bodhanībhyaḥ |
Ablativo |
बोधन्याः
bodhanyāḥ |
बोधनीभ्याम्
bodhanībhyām |
बोधनीभ्यः
bodhanībhyaḥ |
Genitivo |
बोधन्याः
bodhanyāḥ |
बोधन्योः
bodhanyoḥ |
बोधनीनाम्
bodhanīnām |
Locativo |
बोधन्याम्
bodhanyām |
बोधन्योः
bodhanyoḥ |
बोधनीषु
bodhanīṣu |