Sanskrit tools

Sanskrit declension


Declension of बोधयितृ bodhayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative बोधयिता bodhayitā
बोधयितारौ bodhayitārau
बोधयितारः bodhayitāraḥ
Vocative बोधयितः bodhayitaḥ
बोधयितारौ bodhayitārau
बोधयितारः bodhayitāraḥ
Accusative बोधयितारम् bodhayitāram
बोधयितारौ bodhayitārau
बोधयितॄन् bodhayitṝn
Instrumental बोधयित्रा bodhayitrā
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभिः bodhayitṛbhiḥ
Dative बोधयित्रे bodhayitre
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभ्यः bodhayitṛbhyaḥ
Ablative बोधयितुः bodhayituḥ
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभ्यः bodhayitṛbhyaḥ
Genitive बोधयितुः bodhayituḥ
बोधयित्रोः bodhayitroḥ
बोधयितॄणाम् bodhayitṝṇām
Locative बोधयितरि bodhayitari
बोधयित्रोः bodhayitroḥ
बोधयितृषु bodhayitṛṣu