| Singular | Dual | Plural |
Nominative |
बोधयिता
bodhayitā
|
बोधयितारौ
bodhayitārau
|
बोधयितारः
bodhayitāraḥ
|
Vocative |
बोधयितः
bodhayitaḥ
|
बोधयितारौ
bodhayitārau
|
बोधयितारः
bodhayitāraḥ
|
Accusative |
बोधयितारम्
bodhayitāram
|
बोधयितारौ
bodhayitārau
|
बोधयितॄन्
bodhayitṝn
|
Instrumental |
बोधयित्रा
bodhayitrā
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभिः
bodhayitṛbhiḥ
|
Dative |
बोधयित्रे
bodhayitre
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभ्यः
bodhayitṛbhyaḥ
|
Ablative |
बोधयितुः
bodhayituḥ
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभ्यः
bodhayitṛbhyaḥ
|
Genitive |
बोधयितुः
bodhayituḥ
|
बोधयित्रोः
bodhayitroḥ
|
बोधयितॄणाम्
bodhayitṝṇām
|
Locative |
बोधयितरि
bodhayitari
|
बोधयित्रोः
bodhayitroḥ
|
बोधयितृषु
bodhayitṛṣu
|