Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधयितृ bodhayitṛ, m.

Referencia(s) (en inglés): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo बोधयिता bodhayitā
बोधयितारौ bodhayitārau
बोधयितारः bodhayitāraḥ
Vocativo बोधयितः bodhayitaḥ
बोधयितारौ bodhayitārau
बोधयितारः bodhayitāraḥ
Acusativo बोधयितारम् bodhayitāram
बोधयितारौ bodhayitārau
बोधयितॄन् bodhayitṝn
Instrumental बोधयित्रा bodhayitrā
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभिः bodhayitṛbhiḥ
Dativo बोधयित्रे bodhayitre
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभ्यः bodhayitṛbhyaḥ
Ablativo बोधयितुः bodhayituḥ
बोधयितृभ्याम् bodhayitṛbhyām
बोधयितृभ्यः bodhayitṛbhyaḥ
Genitivo बोधयितुः bodhayituḥ
बोधयित्रोः bodhayitroḥ
बोधयितॄणाम् bodhayitṝṇām
Locativo बोधयितरि bodhayitari
बोधयित्रोः bodhayitroḥ
बोधयितृषु bodhayitṛṣu