| Singular | Dual | Plural |
Nominativo |
बोधयिता
bodhayitā
|
बोधयितारौ
bodhayitārau
|
बोधयितारः
bodhayitāraḥ
|
Vocativo |
बोधयितः
bodhayitaḥ
|
बोधयितारौ
bodhayitārau
|
बोधयितारः
bodhayitāraḥ
|
Acusativo |
बोधयितारम्
bodhayitāram
|
बोधयितारौ
bodhayitārau
|
बोधयितॄन्
bodhayitṝn
|
Instrumental |
बोधयित्रा
bodhayitrā
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभिः
bodhayitṛbhiḥ
|
Dativo |
बोधयित्रे
bodhayitre
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभ्यः
bodhayitṛbhyaḥ
|
Ablativo |
बोधयितुः
bodhayituḥ
|
बोधयितृभ्याम्
bodhayitṛbhyām
|
बोधयितृभ्यः
bodhayitṛbhyaḥ
|
Genitivo |
बोधयितुः
bodhayituḥ
|
बोधयित्रोः
bodhayitroḥ
|
बोधयितॄणाम्
bodhayitṝṇām
|
Locativo |
बोधयितरि
bodhayitari
|
बोधयित्रोः
bodhayitroḥ
|
बोधयितृषु
bodhayitṛṣu
|