Sanskrit tools

Sanskrit declension


Declension of बोधिपक्षिक bodhipakṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative बोधिपक्षिकम् bodhipakṣikam
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Vocative बोधिपक्षिक bodhipakṣika
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Accusative बोधिपक्षिकम् bodhipakṣikam
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Instrumental बोधिपक्षिकेण bodhipakṣikeṇa
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकैः bodhipakṣikaiḥ
Dative बोधिपक्षिकाय bodhipakṣikāya
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Ablative बोधिपक्षिकात् bodhipakṣikāt
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Genitive बोधिपक्षिकस्य bodhipakṣikasya
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकाणाम् bodhipakṣikāṇām
Locative बोधिपक्षिके bodhipakṣike
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकेषु bodhipakṣikeṣu