| Singular | Dual | Plural |
Nominativo |
बोधिपक्षिकम्
bodhipakṣikam
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाणि
bodhipakṣikāṇi
|
Vocativo |
बोधिपक्षिक
bodhipakṣika
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाणि
bodhipakṣikāṇi
|
Acusativo |
बोधिपक्षिकम्
bodhipakṣikam
|
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकाणि
bodhipakṣikāṇi
|
Instrumental |
बोधिपक्षिकेण
bodhipakṣikeṇa
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकैः
bodhipakṣikaiḥ
|
Dativo |
बोधिपक्षिकाय
bodhipakṣikāya
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकेभ्यः
bodhipakṣikebhyaḥ
|
Ablativo |
बोधिपक्षिकात्
bodhipakṣikāt
|
बोधिपक्षिकाभ्याम्
bodhipakṣikābhyām
|
बोधिपक्षिकेभ्यः
bodhipakṣikebhyaḥ
|
Genitivo |
बोधिपक्षिकस्य
bodhipakṣikasya
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकाणाम्
bodhipakṣikāṇām
|
Locativo |
बोधिपक्षिके
bodhipakṣike
|
बोधिपक्षिकयोः
bodhipakṣikayoḥ
|
बोधिपक्षिकेषु
bodhipakṣikeṣu
|