Herramientas de sánscrito

Declinación del sánscrito


Declinación de बोधिपक्षिक bodhipakṣika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बोधिपक्षिकम् bodhipakṣikam
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Vocativo बोधिपक्षिक bodhipakṣika
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Acusativo बोधिपक्षिकम् bodhipakṣikam
बोधिपक्षिके bodhipakṣike
बोधिपक्षिकाणि bodhipakṣikāṇi
Instrumental बोधिपक्षिकेण bodhipakṣikeṇa
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकैः bodhipakṣikaiḥ
Dativo बोधिपक्षिकाय bodhipakṣikāya
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Ablativo बोधिपक्षिकात् bodhipakṣikāt
बोधिपक्षिकाभ्याम् bodhipakṣikābhyām
बोधिपक्षिकेभ्यः bodhipakṣikebhyaḥ
Genitivo बोधिपक्षिकस्य bodhipakṣikasya
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकाणाम् bodhipakṣikāṇām
Locativo बोधिपक्षिके bodhipakṣike
बोधिपक्षिकयोः bodhipakṣikayoḥ
बोधिपक्षिकेषु bodhipakṣikeṣu