Sanskrit tools

Sanskrit declension


Declension of बोध्यङ्गवती bodhyaṅgavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बोध्यङ्गवती bodhyaṅgavatī
बोध्यङ्गवत्यौ bodhyaṅgavatyau
बोध्यङ्गवत्यः bodhyaṅgavatyaḥ
Vocative बोध्यङ्गवति bodhyaṅgavati
बोध्यङ्गवत्यौ bodhyaṅgavatyau
बोध्यङ्गवत्यः bodhyaṅgavatyaḥ
Accusative बोध्यङ्गवतीम् bodhyaṅgavatīm
बोध्यङ्गवत्यौ bodhyaṅgavatyau
बोध्यङ्गवतीः bodhyaṅgavatīḥ
Instrumental बोध्यङ्गवत्या bodhyaṅgavatyā
बोध्यङ्गवतीभ्याम् bodhyaṅgavatībhyām
बोध्यङ्गवतीभिः bodhyaṅgavatībhiḥ
Dative बोध्यङ्गवत्यै bodhyaṅgavatyai
बोध्यङ्गवतीभ्याम् bodhyaṅgavatībhyām
बोध्यङ्गवतीभ्यः bodhyaṅgavatībhyaḥ
Ablative बोध्यङ्गवत्याः bodhyaṅgavatyāḥ
बोध्यङ्गवतीभ्याम् bodhyaṅgavatībhyām
बोध्यङ्गवतीभ्यः bodhyaṅgavatībhyaḥ
Genitive बोध्यङ्गवत्याः bodhyaṅgavatyāḥ
बोध्यङ्गवत्योः bodhyaṅgavatyoḥ
बोध्यङ्गवतीनाम् bodhyaṅgavatīnām
Locative बोध्यङ्गवत्याम् bodhyaṅgavatyām
बोध्यङ्गवत्योः bodhyaṅgavatyoḥ
बोध्यङ्गवतीषु bodhyaṅgavatīṣu