| Singular | Dual | Plural |
Nominativo |
बोध्यङ्गवती
bodhyaṅgavatī
|
बोध्यङ्गवत्यौ
bodhyaṅgavatyau
|
बोध्यङ्गवत्यः
bodhyaṅgavatyaḥ
|
Vocativo |
बोध्यङ्गवति
bodhyaṅgavati
|
बोध्यङ्गवत्यौ
bodhyaṅgavatyau
|
बोध्यङ्गवत्यः
bodhyaṅgavatyaḥ
|
Acusativo |
बोध्यङ्गवतीम्
bodhyaṅgavatīm
|
बोध्यङ्गवत्यौ
bodhyaṅgavatyau
|
बोध्यङ्गवतीः
bodhyaṅgavatīḥ
|
Instrumental |
बोध्यङ्गवत्या
bodhyaṅgavatyā
|
बोध्यङ्गवतीभ्याम्
bodhyaṅgavatībhyām
|
बोध्यङ्गवतीभिः
bodhyaṅgavatībhiḥ
|
Dativo |
बोध्यङ्गवत्यै
bodhyaṅgavatyai
|
बोध्यङ्गवतीभ्याम्
bodhyaṅgavatībhyām
|
बोध्यङ्गवतीभ्यः
bodhyaṅgavatībhyaḥ
|
Ablativo |
बोध्यङ्गवत्याः
bodhyaṅgavatyāḥ
|
बोध्यङ्गवतीभ्याम्
bodhyaṅgavatībhyām
|
बोध्यङ्गवतीभ्यः
bodhyaṅgavatībhyaḥ
|
Genitivo |
बोध्यङ्गवत्याः
bodhyaṅgavatyāḥ
|
बोध्यङ्गवत्योः
bodhyaṅgavatyoḥ
|
बोध्यङ्गवतीनाम्
bodhyaṅgavatīnām
|
Locativo |
बोध्यङ्गवत्याम्
bodhyaṅgavatyām
|
बोध्यङ्गवत्योः
bodhyaṅgavatyoḥ
|
बोध्यङ्गवतीषु
bodhyaṅgavatīṣu
|