| Singular | Dual | Plural |
Nominative |
बृहत्तर्कतरंगिणी
bṛhattarkataraṁgiṇī
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिण्यः
bṛhattarkataraṁgiṇyaḥ
|
Vocative |
बृहत्तर्कतरंगिणि
bṛhattarkataraṁgiṇi
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिण्यः
bṛhattarkataraṁgiṇyaḥ
|
Accusative |
बृहत्तर्कतरंगिणीम्
bṛhattarkataraṁgiṇīm
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिणीः
bṛhattarkataraṁgiṇīḥ
|
Instrumental |
बृहत्तर्कतरंगिण्या
bṛhattarkataraṁgiṇyā
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभिः
bṛhattarkataraṁgiṇībhiḥ
|
Dative |
बृहत्तर्कतरंगिण्यै
bṛhattarkataraṁgiṇyai
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभ्यः
bṛhattarkataraṁgiṇībhyaḥ
|
Ablative |
बृहत्तर्कतरंगिण्याः
bṛhattarkataraṁgiṇyāḥ
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभ्यः
bṛhattarkataraṁgiṇībhyaḥ
|
Genitive |
बृहत्तर्कतरंगिण्याः
bṛhattarkataraṁgiṇyāḥ
|
बृहत्तर्कतरंगिण्योः
bṛhattarkataraṁgiṇyoḥ
|
बृहत्तर्कतरंगिणीनाम्
bṛhattarkataraṁgiṇīnām
|
Locative |
बृहत्तर्कतरंगिण्याम्
bṛhattarkataraṁgiṇyām
|
बृहत्तर्कतरंगिण्योः
bṛhattarkataraṁgiṇyoḥ
|
बृहत्तर्कतरंगिणीषु
bṛhattarkataraṁgiṇīṣu
|