| Singular | Dual | Plural |
Nominativo |
बृहत्तर्कतरंगिणी
bṛhattarkataraṁgiṇī
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिण्यः
bṛhattarkataraṁgiṇyaḥ
|
Vocativo |
बृहत्तर्कतरंगिणि
bṛhattarkataraṁgiṇi
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिण्यः
bṛhattarkataraṁgiṇyaḥ
|
Acusativo |
बृहत्तर्कतरंगिणीम्
bṛhattarkataraṁgiṇīm
|
बृहत्तर्कतरंगिण्यौ
bṛhattarkataraṁgiṇyau
|
बृहत्तर्कतरंगिणीः
bṛhattarkataraṁgiṇīḥ
|
Instrumental |
बृहत्तर्कतरंगिण्या
bṛhattarkataraṁgiṇyā
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभिः
bṛhattarkataraṁgiṇībhiḥ
|
Dativo |
बृहत्तर्कतरंगिण्यै
bṛhattarkataraṁgiṇyai
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभ्यः
bṛhattarkataraṁgiṇībhyaḥ
|
Ablativo |
बृहत्तर्कतरंगिण्याः
bṛhattarkataraṁgiṇyāḥ
|
बृहत्तर्कतरंगिणीभ्याम्
bṛhattarkataraṁgiṇībhyām
|
बृहत्तर्कतरंगिणीभ्यः
bṛhattarkataraṁgiṇībhyaḥ
|
Genitivo |
बृहत्तर्कतरंगिण्याः
bṛhattarkataraṁgiṇyāḥ
|
बृहत्तर्कतरंगिण्योः
bṛhattarkataraṁgiṇyoḥ
|
बृहत्तर्कतरंगिणीनाम्
bṛhattarkataraṁgiṇīnām
|
Locativo |
बृहत्तर्कतरंगिण्याम्
bṛhattarkataraṁgiṇyām
|
बृहत्तर्कतरंगिण्योः
bṛhattarkataraṁgiṇyoḥ
|
बृहत्तर्कतरंगिणीषु
bṛhattarkataraṁgiṇīṣu
|