Sanskrit tools

Sanskrit declension


Declension of बृहद्धर्मन् bṛhaddharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative बृहद्धर्मा bṛhaddharmā
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्माणः bṛhaddharmāṇaḥ
Vocative बृहद्धर्मन् bṛhaddharman
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्माणः bṛhaddharmāṇaḥ
Accusative बृहद्धर्माणम् bṛhaddharmāṇam
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्मणः bṛhaddharmaṇaḥ
Instrumental बृहद्धर्मणा bṛhaddharmaṇā
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभिः bṛhaddharmabhiḥ
Dative बृहद्धर्मणे bṛhaddharmaṇe
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभ्यः bṛhaddharmabhyaḥ
Ablative बृहद्धर्मणः bṛhaddharmaṇaḥ
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभ्यः bṛhaddharmabhyaḥ
Genitive बृहद्धर्मणः bṛhaddharmaṇaḥ
बृहद्धर्मणोः bṛhaddharmaṇoḥ
बृहद्धर्मणाम् bṛhaddharmaṇām
Locative बृहद्धर्मणि bṛhaddharmaṇi
बृहद्धर्मणोः bṛhaddharmaṇoḥ
बृहद्धर्मसु bṛhaddharmasu