Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बृहद्धर्मन् bṛhaddharman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo बृहद्धर्मा bṛhaddharmā
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्माणः bṛhaddharmāṇaḥ
Vocativo बृहद्धर्मन् bṛhaddharman
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्माणः bṛhaddharmāṇaḥ
Acusativo बृहद्धर्माणम् bṛhaddharmāṇam
बृहद्धर्माणौ bṛhaddharmāṇau
बृहद्धर्मणः bṛhaddharmaṇaḥ
Instrumental बृहद्धर्मणा bṛhaddharmaṇā
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभिः bṛhaddharmabhiḥ
Dativo बृहद्धर्मणे bṛhaddharmaṇe
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभ्यः bṛhaddharmabhyaḥ
Ablativo बृहद्धर्मणः bṛhaddharmaṇaḥ
बृहद्धर्मभ्याम् bṛhaddharmabhyām
बृहद्धर्मभ्यः bṛhaddharmabhyaḥ
Genitivo बृहद्धर्मणः bṛhaddharmaṇaḥ
बृहद्धर्मणोः bṛhaddharmaṇoḥ
बृहद्धर्मणाम् bṛhaddharmaṇām
Locativo बृहद्धर्मणि bṛhaddharmaṇi
बृहद्धर्मणोः bṛhaddharmaṇoḥ
बृहद्धर्मसु bṛhaddharmasu