| Singular | Dual | Plural |
Nominativo |
बृहद्धर्मा
bṛhaddharmā
|
बृहद्धर्माणौ
bṛhaddharmāṇau
|
बृहद्धर्माणः
bṛhaddharmāṇaḥ
|
Vocativo |
बृहद्धर्मन्
bṛhaddharman
|
बृहद्धर्माणौ
bṛhaddharmāṇau
|
बृहद्धर्माणः
bṛhaddharmāṇaḥ
|
Acusativo |
बृहद्धर्माणम्
bṛhaddharmāṇam
|
बृहद्धर्माणौ
bṛhaddharmāṇau
|
बृहद्धर्मणः
bṛhaddharmaṇaḥ
|
Instrumental |
बृहद्धर्मणा
bṛhaddharmaṇā
|
बृहद्धर्मभ्याम्
bṛhaddharmabhyām
|
बृहद्धर्मभिः
bṛhaddharmabhiḥ
|
Dativo |
बृहद्धर्मणे
bṛhaddharmaṇe
|
बृहद्धर्मभ्याम्
bṛhaddharmabhyām
|
बृहद्धर्मभ्यः
bṛhaddharmabhyaḥ
|
Ablativo |
बृहद्धर्मणः
bṛhaddharmaṇaḥ
|
बृहद्धर्मभ्याम्
bṛhaddharmabhyām
|
बृहद्धर्मभ्यः
bṛhaddharmabhyaḥ
|
Genitivo |
बृहद्धर्मणः
bṛhaddharmaṇaḥ
|
बृहद्धर्मणोः
bṛhaddharmaṇoḥ
|
बृहद्धर्मणाम्
bṛhaddharmaṇām
|
Locativo |
बृहद्धर्मणि
bṛhaddharmaṇi
|
बृहद्धर्मणोः
bṛhaddharmaṇoḥ
|
बृहद्धर्मसु
bṛhaddharmasu
|