Sanskrit tools

Sanskrit declension


Declension of बृहद्धारावली bṛhaddhārāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बृहद्धारावली bṛhaddhārāvalī
बृहद्धारावल्यौ bṛhaddhārāvalyau
बृहद्धारावल्यः bṛhaddhārāvalyaḥ
Vocative बृहद्धारावलि bṛhaddhārāvali
बृहद्धारावल्यौ bṛhaddhārāvalyau
बृहद्धारावल्यः bṛhaddhārāvalyaḥ
Accusative बृहद्धारावलीम् bṛhaddhārāvalīm
बृहद्धारावल्यौ bṛhaddhārāvalyau
बृहद्धारावलीः bṛhaddhārāvalīḥ
Instrumental बृहद्धारावल्या bṛhaddhārāvalyā
बृहद्धारावलीभ्याम् bṛhaddhārāvalībhyām
बृहद्धारावलीभिः bṛhaddhārāvalībhiḥ
Dative बृहद्धारावल्यै bṛhaddhārāvalyai
बृहद्धारावलीभ्याम् bṛhaddhārāvalībhyām
बृहद्धारावलीभ्यः bṛhaddhārāvalībhyaḥ
Ablative बृहद्धारावल्याः bṛhaddhārāvalyāḥ
बृहद्धारावलीभ्याम् bṛhaddhārāvalībhyām
बृहद्धारावलीभ्यः bṛhaddhārāvalībhyaḥ
Genitive बृहद्धारावल्याः bṛhaddhārāvalyāḥ
बृहद्धारावल्योः bṛhaddhārāvalyoḥ
बृहद्धारावलीनाम् bṛhaddhārāvalīnām
Locative बृहद्धारावल्याम् bṛhaddhārāvalyām
बृहद्धारावल्योः bṛhaddhārāvalyoḥ
बृहद्धारावलीषु bṛhaddhārāvalīṣu