| Singular | Dual | Plural |
Nominative |
बृहद्धारावली
bṛhaddhārāvalī
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावल्यः
bṛhaddhārāvalyaḥ
|
Vocative |
बृहद्धारावलि
bṛhaddhārāvali
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावल्यः
bṛhaddhārāvalyaḥ
|
Accusative |
बृहद्धारावलीम्
bṛhaddhārāvalīm
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावलीः
bṛhaddhārāvalīḥ
|
Instrumental |
बृहद्धारावल्या
bṛhaddhārāvalyā
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभिः
bṛhaddhārāvalībhiḥ
|
Dative |
बृहद्धारावल्यै
bṛhaddhārāvalyai
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभ्यः
bṛhaddhārāvalībhyaḥ
|
Ablative |
बृहद्धारावल्याः
bṛhaddhārāvalyāḥ
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभ्यः
bṛhaddhārāvalībhyaḥ
|
Genitive |
बृहद्धारावल्याः
bṛhaddhārāvalyāḥ
|
बृहद्धारावल्योः
bṛhaddhārāvalyoḥ
|
बृहद्धारावलीनाम्
bṛhaddhārāvalīnām
|
Locative |
बृहद्धारावल्याम्
bṛhaddhārāvalyām
|
बृहद्धारावल्योः
bṛhaddhārāvalyoḥ
|
बृहद्धारावलीषु
bṛhaddhārāvalīṣu
|