| Singular | Dual | Plural |
Nominativo |
बृहद्धारावली
bṛhaddhārāvalī
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावल्यः
bṛhaddhārāvalyaḥ
|
Vocativo |
बृहद्धारावलि
bṛhaddhārāvali
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावल्यः
bṛhaddhārāvalyaḥ
|
Acusativo |
बृहद्धारावलीम्
bṛhaddhārāvalīm
|
बृहद्धारावल्यौ
bṛhaddhārāvalyau
|
बृहद्धारावलीः
bṛhaddhārāvalīḥ
|
Instrumental |
बृहद्धारावल्या
bṛhaddhārāvalyā
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभिः
bṛhaddhārāvalībhiḥ
|
Dativo |
बृहद्धारावल्यै
bṛhaddhārāvalyai
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभ्यः
bṛhaddhārāvalībhyaḥ
|
Ablativo |
बृहद्धारावल्याः
bṛhaddhārāvalyāḥ
|
बृहद्धारावलीभ्याम्
bṛhaddhārāvalībhyām
|
बृहद्धारावलीभ्यः
bṛhaddhārāvalībhyaḥ
|
Genitivo |
बृहद्धारावल्याः
bṛhaddhārāvalyāḥ
|
बृहद्धारावल्योः
bṛhaddhārāvalyoḥ
|
बृहद्धारावलीनाम्
bṛhaddhārāvalīnām
|
Locativo |
बृहद्धारावल्याम्
bṛhaddhārāvalyām
|
बृहद्धारावल्योः
bṛhaddhārāvalyoḥ
|
बृहद्धारावलीषु
bṛhaddhārāvalīṣu
|