| Singular | Dual | Plural |
Nominative |
ब्रह्मप्रजापतिः
brahmaprajāpatiḥ
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
Vocative |
ब्रह्मप्रजापते
brahmaprajāpate
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
Accusative |
ब्रह्मप्रजापतिम्
brahmaprajāpatim
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतीन्
brahmaprajāpatīn
|
Instrumental |
ब्रह्मप्रजापतिना
brahmaprajāpatinā
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभिः
brahmaprajāpatibhiḥ
|
Dative |
ब्रह्मप्रजापतये
brahmaprajāpataye
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
Ablative |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
Genitive |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतीनाम्
brahmaprajāpatīnām
|
Locative |
ब्रह्मप्रजापतौ
brahmaprajāpatau
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतिषु
brahmaprajāpatiṣu
|