| Singular | Dual | Plural |
Nominativo |
ब्रह्मप्रजापतिः
brahmaprajāpatiḥ
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
Vocativo |
ब्रह्मप्रजापते
brahmaprajāpate
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
Acusativo |
ब्रह्मप्रजापतिम्
brahmaprajāpatim
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतीन्
brahmaprajāpatīn
|
Instrumental |
ब्रह्मप्रजापतिना
brahmaprajāpatinā
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभिः
brahmaprajāpatibhiḥ
|
Dativo |
ब्रह्मप्रजापतये
brahmaprajāpataye
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
Ablativo |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
Genitivo |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतीनाम्
brahmaprajāpatīnām
|
Locativo |
ब्रह्मप्रजापतौ
brahmaprajāpatau
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतिषु
brahmaprajāpatiṣu
|