| Singular | Dual | Plural |
| Nominativo |
ब्रह्मप्रजापतिः
brahmaprajāpatiḥ
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
| Vocativo |
ब्रह्मप्रजापते
brahmaprajāpate
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतयः
brahmaprajāpatayaḥ
|
| Acusativo |
ब्रह्मप्रजापतिम्
brahmaprajāpatim
|
ब्रह्मप्रजापती
brahmaprajāpatī
|
ब्रह्मप्रजापतीन्
brahmaprajāpatīn
|
| Instrumental |
ब्रह्मप्रजापतिना
brahmaprajāpatinā
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभिः
brahmaprajāpatibhiḥ
|
| Dativo |
ब्रह्मप्रजापतये
brahmaprajāpataye
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
| Ablativo |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापतिभ्याम्
brahmaprajāpatibhyām
|
ब्रह्मप्रजापतिभ्यः
brahmaprajāpatibhyaḥ
|
| Genitivo |
ब्रह्मप्रजापतेः
brahmaprajāpateḥ
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतीनाम्
brahmaprajāpatīnām
|
| Locativo |
ब्रह्मप्रजापतौ
brahmaprajāpatau
|
ब्रह्मप्रजापत्योः
brahmaprajāpatyoḥ
|
ब्रह्मप्रजापतिषु
brahmaprajāpatiṣu
|