Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभद्रा brahmabhadrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभद्रा brahmabhadrā
ब्रह्मभद्रे brahmabhadre
ब्रह्मभद्राः brahmabhadrāḥ
Vocative ब्रह्मभद्रे brahmabhadre
ब्रह्मभद्रे brahmabhadre
ब्रह्मभद्राः brahmabhadrāḥ
Accusative ब्रह्मभद्राम् brahmabhadrām
ब्रह्मभद्रे brahmabhadre
ब्रह्मभद्राः brahmabhadrāḥ
Instrumental ब्रह्मभद्रया brahmabhadrayā
ब्रह्मभद्राभ्याम् brahmabhadrābhyām
ब्रह्मभद्राभिः brahmabhadrābhiḥ
Dative ब्रह्मभद्रायै brahmabhadrāyai
ब्रह्मभद्राभ्याम् brahmabhadrābhyām
ब्रह्मभद्राभ्यः brahmabhadrābhyaḥ
Ablative ब्रह्मभद्रायाः brahmabhadrāyāḥ
ब्रह्मभद्राभ्याम् brahmabhadrābhyām
ब्रह्मभद्राभ्यः brahmabhadrābhyaḥ
Genitive ब्रह्मभद्रायाः brahmabhadrāyāḥ
ब्रह्मभद्रयोः brahmabhadrayoḥ
ब्रह्मभद्राणाम् brahmabhadrāṇām
Locative ब्रह्मभद्रायाम् brahmabhadrāyām
ब्रह्मभद्रयोः brahmabhadrayoḥ
ब्रह्मभद्रासु brahmabhadrāsu