| Singular | Dual | Plural |
Nominativo |
ब्रह्मभद्रा
brahmabhadrā
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
Vocativo |
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
Acusativo |
ब्रह्मभद्राम्
brahmabhadrām
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
Instrumental |
ब्रह्मभद्रया
brahmabhadrayā
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभिः
brahmabhadrābhiḥ
|
Dativo |
ब्रह्मभद्रायै
brahmabhadrāyai
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभ्यः
brahmabhadrābhyaḥ
|
Ablativo |
ब्रह्मभद्रायाः
brahmabhadrāyāḥ
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभ्यः
brahmabhadrābhyaḥ
|
Genitivo |
ब्रह्मभद्रायाः
brahmabhadrāyāḥ
|
ब्रह्मभद्रयोः
brahmabhadrayoḥ
|
ब्रह्मभद्राणाम्
brahmabhadrāṇām
|
Locativo |
ब्रह्मभद्रायाम्
brahmabhadrāyām
|
ब्रह्मभद्रयोः
brahmabhadrayoḥ
|
ब्रह्मभद्रासु
brahmabhadrāsu
|