| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभद्रा
brahmabhadrā
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
| Vocativo |
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
| Acusativo |
ब्रह्मभद्राम्
brahmabhadrām
|
ब्रह्मभद्रे
brahmabhadre
|
ब्रह्मभद्राः
brahmabhadrāḥ
|
| Instrumental |
ब्रह्मभद्रया
brahmabhadrayā
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभिः
brahmabhadrābhiḥ
|
| Dativo |
ब्रह्मभद्रायै
brahmabhadrāyai
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभ्यः
brahmabhadrābhyaḥ
|
| Ablativo |
ब्रह्मभद्रायाः
brahmabhadrāyāḥ
|
ब्रह्मभद्राभ्याम्
brahmabhadrābhyām
|
ब्रह्मभद्राभ्यः
brahmabhadrābhyaḥ
|
| Genitivo |
ब्रह्मभद्रायाः
brahmabhadrāyāḥ
|
ब्रह्मभद्रयोः
brahmabhadrayoḥ
|
ब्रह्मभद्राणाम्
brahmabhadrāṇām
|
| Locativo |
ब्रह्मभद्रायाम्
brahmabhadrāyām
|
ब्रह्मभद्रयोः
brahmabhadrayoḥ
|
ब्रह्मभद्रासु
brahmabhadrāsu
|