| Singular | Dual | Plural |
Nominative |
ब्रह्ममयी
brahmamayī
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममय्यः
brahmamayyaḥ
|
Vocative |
ब्रह्ममयि
brahmamayi
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममय्यः
brahmamayyaḥ
|
Accusative |
ब्रह्ममयीम्
brahmamayīm
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममयीः
brahmamayīḥ
|
Instrumental |
ब्रह्ममय्या
brahmamayyā
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभिः
brahmamayībhiḥ
|
Dative |
ब्रह्ममय्यै
brahmamayyai
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभ्यः
brahmamayībhyaḥ
|
Ablative |
ब्रह्ममय्याः
brahmamayyāḥ
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभ्यः
brahmamayībhyaḥ
|
Genitive |
ब्रह्ममय्याः
brahmamayyāḥ
|
ब्रह्ममय्योः
brahmamayyoḥ
|
ब्रह्ममयीणाम्
brahmamayīṇām
|
Locative |
ब्रह्ममय्याम्
brahmamayyām
|
ब्रह्ममय्योः
brahmamayyoḥ
|
ब्रह्ममयीषु
brahmamayīṣu
|