| Singular | Dual | Plural |
Nominativo |
ब्रह्ममयी
brahmamayī
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममय्यः
brahmamayyaḥ
|
Vocativo |
ब्रह्ममयि
brahmamayi
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममय्यः
brahmamayyaḥ
|
Acusativo |
ब्रह्ममयीम्
brahmamayīm
|
ब्रह्ममय्यौ
brahmamayyau
|
ब्रह्ममयीः
brahmamayīḥ
|
Instrumental |
ब्रह्ममय्या
brahmamayyā
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभिः
brahmamayībhiḥ
|
Dativo |
ब्रह्ममय्यै
brahmamayyai
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभ्यः
brahmamayībhyaḥ
|
Ablativo |
ब्रह्ममय्याः
brahmamayyāḥ
|
ब्रह्ममयीभ्याम्
brahmamayībhyām
|
ब्रह्ममयीभ्यः
brahmamayībhyaḥ
|
Genitivo |
ब्रह्ममय्याः
brahmamayyāḥ
|
ब्रह्ममय्योः
brahmamayyoḥ
|
ब्रह्ममयीणाम्
brahmamayīṇām
|
Locativo |
ब्रह्ममय्याम्
brahmamayyām
|
ब्रह्ममय्योः
brahmamayyoḥ
|
ब्रह्ममयीषु
brahmamayīṣu
|