Sanskrit tools

Sanskrit declension


Declension of ब्रह्मराक्षसी brahmarākṣasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्मराक्षसी brahmarākṣasī
ब्रह्मराक्षस्यौ brahmarākṣasyau
ब्रह्मराक्षस्यः brahmarākṣasyaḥ
Vocative ब्रह्मराक्षसि brahmarākṣasi
ब्रह्मराक्षस्यौ brahmarākṣasyau
ब्रह्मराक्षस्यः brahmarākṣasyaḥ
Accusative ब्रह्मराक्षसीम् brahmarākṣasīm
ब्रह्मराक्षस्यौ brahmarākṣasyau
ब्रह्मराक्षसीः brahmarākṣasīḥ
Instrumental ब्रह्मराक्षस्या brahmarākṣasyā
ब्रह्मराक्षसीभ्याम् brahmarākṣasībhyām
ब्रह्मराक्षसीभिः brahmarākṣasībhiḥ
Dative ब्रह्मराक्षस्यै brahmarākṣasyai
ब्रह्मराक्षसीभ्याम् brahmarākṣasībhyām
ब्रह्मराक्षसीभ्यः brahmarākṣasībhyaḥ
Ablative ब्रह्मराक्षस्याः brahmarākṣasyāḥ
ब्रह्मराक्षसीभ्याम् brahmarākṣasībhyām
ब्रह्मराक्षसीभ्यः brahmarākṣasībhyaḥ
Genitive ब्रह्मराक्षस्याः brahmarākṣasyāḥ
ब्रह्मराक्षस्योः brahmarākṣasyoḥ
ब्रह्मराक्षसीनाम् brahmarākṣasīnām
Locative ब्रह्मराक्षस्याम् brahmarākṣasyām
ब्रह्मराक्षस्योः brahmarākṣasyoḥ
ब्रह्मराक्षसीषु brahmarākṣasīṣu