| Singular | Dual | Plural |
Nominative |
ब्रह्मराक्षसी
brahmarākṣasī
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षस्यः
brahmarākṣasyaḥ
|
Vocative |
ब्रह्मराक्षसि
brahmarākṣasi
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षस्यः
brahmarākṣasyaḥ
|
Accusative |
ब्रह्मराक्षसीम्
brahmarākṣasīm
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षसीः
brahmarākṣasīḥ
|
Instrumental |
ब्रह्मराक्षस्या
brahmarākṣasyā
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभिः
brahmarākṣasībhiḥ
|
Dative |
ब्रह्मराक्षस्यै
brahmarākṣasyai
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभ्यः
brahmarākṣasībhyaḥ
|
Ablative |
ब्रह्मराक्षस्याः
brahmarākṣasyāḥ
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभ्यः
brahmarākṣasībhyaḥ
|
Genitive |
ब्रह्मराक्षस्याः
brahmarākṣasyāḥ
|
ब्रह्मराक्षस्योः
brahmarākṣasyoḥ
|
ब्रह्मराक्षसीनाम्
brahmarākṣasīnām
|
Locative |
ब्रह्मराक्षस्याम्
brahmarākṣasyām
|
ब्रह्मराक्षस्योः
brahmarākṣasyoḥ
|
ब्रह्मराक्षसीषु
brahmarākṣasīṣu
|