| Singular | Dual | Plural |
| Nominativo |
ब्रह्मराक्षसी
brahmarākṣasī
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षस्यः
brahmarākṣasyaḥ
|
| Vocativo |
ब्रह्मराक्षसि
brahmarākṣasi
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षस्यः
brahmarākṣasyaḥ
|
| Acusativo |
ब्रह्मराक्षसीम्
brahmarākṣasīm
|
ब्रह्मराक्षस्यौ
brahmarākṣasyau
|
ब्रह्मराक्षसीः
brahmarākṣasīḥ
|
| Instrumental |
ब्रह्मराक्षस्या
brahmarākṣasyā
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभिः
brahmarākṣasībhiḥ
|
| Dativo |
ब्रह्मराक्षस्यै
brahmarākṣasyai
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभ्यः
brahmarākṣasībhyaḥ
|
| Ablativo |
ब्रह्मराक्षस्याः
brahmarākṣasyāḥ
|
ब्रह्मराक्षसीभ्याम्
brahmarākṣasībhyām
|
ब्रह्मराक्षसीभ्यः
brahmarākṣasībhyaḥ
|
| Genitivo |
ब्रह्मराक्षस्याः
brahmarākṣasyāḥ
|
ब्रह्मराक्षस्योः
brahmarākṣasyoḥ
|
ब्रह्मराक्षसीनाम्
brahmarākṣasīnām
|
| Locativo |
ब्रह्मराक्षस्याम्
brahmarākṣasyām
|
ब्रह्मराक्षस्योः
brahmarākṣasyoḥ
|
ब्रह्मराक्षसीषु
brahmarākṣasīṣu
|