Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवर्मन् brahmavarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative ब्रह्मवर्म brahmavarma
ब्रह्मवर्मणी brahmavarmaṇī
ब्रह्मवर्माणि brahmavarmāṇi
Vocative ब्रह्मवर्म brahmavarma
ब्रह्मवर्मन् brahmavarman
ब्रह्मवर्मणी brahmavarmaṇī
ब्रह्मवर्माणि brahmavarmāṇi
Accusative ब्रह्मवर्म brahmavarma
ब्रह्मवर्मणी brahmavarmaṇī
ब्रह्मवर्माणि brahmavarmāṇi
Instrumental ब्रह्मवर्मणा brahmavarmaṇā
ब्रह्मवर्मभ्याम् brahmavarmabhyām
ब्रह्मवर्मभिः brahmavarmabhiḥ
Dative ब्रह्मवर्मणे brahmavarmaṇe
ब्रह्मवर्मभ्याम् brahmavarmabhyām
ब्रह्मवर्मभ्यः brahmavarmabhyaḥ
Ablative ब्रह्मवर्मणः brahmavarmaṇaḥ
ब्रह्मवर्मभ्याम् brahmavarmabhyām
ब्रह्मवर्मभ्यः brahmavarmabhyaḥ
Genitive ब्रह्मवर्मणः brahmavarmaṇaḥ
ब्रह्मवर्मणोः brahmavarmaṇoḥ
ब्रह्मवर्मणाम् brahmavarmaṇām
Locative ब्रह्मवर्मणि brahmavarmaṇi
ब्रह्मवर्मणोः brahmavarmaṇoḥ
ब्रह्मवर्मसु brahmavarmasu