| Singular | Dual | Plural | |
| Nominativo |
ब्रह्मवर्म
brahmavarma |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
| Vocativo |
ब्रह्मवर्म
brahmavarma ब्रह्मवर्मन् brahmavarman |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
| Acusativo |
ब्रह्मवर्म
brahmavarma |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
| Instrumental |
ब्रह्मवर्मणा
brahmavarmaṇā |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभिः
brahmavarmabhiḥ |
| Dativo |
ब्रह्मवर्मणे
brahmavarmaṇe |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभ्यः
brahmavarmabhyaḥ |
| Ablativo |
ब्रह्मवर्मणः
brahmavarmaṇaḥ |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभ्यः
brahmavarmabhyaḥ |
| Genitivo |
ब्रह्मवर्मणः
brahmavarmaṇaḥ |
ब्रह्मवर्मणोः
brahmavarmaṇoḥ |
ब्रह्मवर्मणाम्
brahmavarmaṇām |
| Locativo |
ब्रह्मवर्मणि
brahmavarmaṇi |
ब्रह्मवर्मणोः
brahmavarmaṇoḥ |
ब्रह्मवर्मसु
brahmavarmasu |