Singular | Dual | Plural | |
Nominativo |
ब्रह्मवर्म
brahmavarma |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
Vocativo |
ब्रह्मवर्म
brahmavarma ब्रह्मवर्मन् brahmavarman |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
Acusativo |
ब्रह्मवर्म
brahmavarma |
ब्रह्मवर्मणी
brahmavarmaṇī |
ब्रह्मवर्माणि
brahmavarmāṇi |
Instrumental |
ब्रह्मवर्मणा
brahmavarmaṇā |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभिः
brahmavarmabhiḥ |
Dativo |
ब्रह्मवर्मणे
brahmavarmaṇe |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभ्यः
brahmavarmabhyaḥ |
Ablativo |
ब्रह्मवर्मणः
brahmavarmaṇaḥ |
ब्रह्मवर्मभ्याम्
brahmavarmabhyām |
ब्रह्मवर्मभ्यः
brahmavarmabhyaḥ |
Genitivo |
ब्रह्मवर्मणः
brahmavarmaṇaḥ |
ब्रह्मवर्मणोः
brahmavarmaṇoḥ |
ब्रह्मवर्मणाम्
brahmavarmaṇām |
Locativo |
ब्रह्मवर्मणि
brahmavarmaṇi |
ब्रह्मवर्मणोः
brahmavarmaṇoḥ |
ब्रह्मवर्मसु
brahmavarmasu |