| Singular | Dual | Plural |
| Nominative |
ब्राह्मणिचेली
brāhmaṇicelī
|
ब्राह्मणिचेल्यौ
brāhmaṇicelyau
|
ब्राह्मणिचेल्यः
brāhmaṇicelyaḥ
|
| Vocative |
ब्राह्मणिचेलि
brāhmaṇiceli
|
ब्राह्मणिचेल्यौ
brāhmaṇicelyau
|
ब्राह्मणिचेल्यः
brāhmaṇicelyaḥ
|
| Accusative |
ब्राह्मणिचेलीम्
brāhmaṇicelīm
|
ब्राह्मणिचेल्यौ
brāhmaṇicelyau
|
ब्राह्मणिचेलीः
brāhmaṇicelīḥ
|
| Instrumental |
ब्राह्मणिचेल्या
brāhmaṇicelyā
|
ब्राह्मणिचेलीभ्याम्
brāhmaṇicelībhyām
|
ब्राह्मणिचेलीभिः
brāhmaṇicelībhiḥ
|
| Dative |
ब्राह्मणिचेल्यै
brāhmaṇicelyai
|
ब्राह्मणिचेलीभ्याम्
brāhmaṇicelībhyām
|
ब्राह्मणिचेलीभ्यः
brāhmaṇicelībhyaḥ
|
| Ablative |
ब्राह्मणिचेल्याः
brāhmaṇicelyāḥ
|
ब्राह्मणिचेलीभ्याम्
brāhmaṇicelībhyām
|
ब्राह्मणिचेलीभ्यः
brāhmaṇicelībhyaḥ
|
| Genitive |
ब्राह्मणिचेल्याः
brāhmaṇicelyāḥ
|
ब्राह्मणिचेल्योः
brāhmaṇicelyoḥ
|
ब्राह्मणिचेलीनाम्
brāhmaṇicelīnām
|
| Locative |
ब्राह्मणिचेल्याम्
brāhmaṇicelyām
|
ब्राह्मणिचेल्योः
brāhmaṇicelyoḥ
|
ब्राह्मणिचेलीषु
brāhmaṇicelīṣu
|