Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिचेली brāhmaṇicelī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिचेली brāhmaṇicelī
ब्राह्मणिचेल्यौ brāhmaṇicelyau
ब्राह्मणिचेल्यः brāhmaṇicelyaḥ
Vocative ब्राह्मणिचेलि brāhmaṇiceli
ब्राह्मणिचेल्यौ brāhmaṇicelyau
ब्राह्मणिचेल्यः brāhmaṇicelyaḥ
Accusative ब्राह्मणिचेलीम् brāhmaṇicelīm
ब्राह्मणिचेल्यौ brāhmaṇicelyau
ब्राह्मणिचेलीः brāhmaṇicelīḥ
Instrumental ब्राह्मणिचेल्या brāhmaṇicelyā
ब्राह्मणिचेलीभ्याम् brāhmaṇicelībhyām
ब्राह्मणिचेलीभिः brāhmaṇicelībhiḥ
Dative ब्राह्मणिचेल्यै brāhmaṇicelyai
ब्राह्मणिचेलीभ्याम् brāhmaṇicelībhyām
ब्राह्मणिचेलीभ्यः brāhmaṇicelībhyaḥ
Ablative ब्राह्मणिचेल्याः brāhmaṇicelyāḥ
ब्राह्मणिचेलीभ्याम् brāhmaṇicelībhyām
ब्राह्मणिचेलीभ्यः brāhmaṇicelībhyaḥ
Genitive ब्राह्मणिचेल्याः brāhmaṇicelyāḥ
ब्राह्मणिचेल्योः brāhmaṇicelyoḥ
ब्राह्मणिचेलीनाम् brāhmaṇicelīnām
Locative ब्राह्मणिचेल्याम् brāhmaṇicelyām
ब्राह्मणिचेल्योः brāhmaṇicelyoḥ
ब्राह्मणिचेलीषु brāhmaṇicelīṣu