| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणिचेली
					brāhmaṇicelī 
		  		 | 
	  			
					
					ब्राह्मणिचेल्यौ
					brāhmaṇicelyau 
		  		 | 
	  			
					
					ब्राह्मणिचेल्यः
					brāhmaṇicelyaḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणिचेलि
					brāhmaṇiceli 
		  		 | 
	  			
					
					ब्राह्मणिचेल्यौ
					brāhmaṇicelyau 
		  		 | 
	  			
					
					ब्राह्मणिचेल्यः
					brāhmaṇicelyaḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणिचेलीम्
					brāhmaṇicelīm 
		  		 | 
	  			
					
					ब्राह्मणिचेल्यौ
					brāhmaṇicelyau 
		  		 | 
	  			
					
					ब्राह्मणिचेलीः
					brāhmaṇicelīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिचेल्या
					brāhmaṇicelyā 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभ्याम्
					brāhmaṇicelībhyām 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभिः
					brāhmaṇicelībhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणिचेल्यै
					brāhmaṇicelyai 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभ्याम्
					brāhmaṇicelībhyām 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभ्यः
					brāhmaṇicelībhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणिचेल्याः
					brāhmaṇicelyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभ्याम्
					brāhmaṇicelībhyām 
		  		 | 
	  			
					
					ब्राह्मणिचेलीभ्यः
					brāhmaṇicelībhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणिचेल्याः
					brāhmaṇicelyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिचेल्योः
					brāhmaṇicelyoḥ 
		  		 | 
	  			
					
					ब्राह्मणिचेलीनाम्
					brāhmaṇicelīnām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणिचेल्याम्
					brāhmaṇicelyām 
		  		 | 
	  			
					
					ब्राह्मणिचेल्योः
					brāhmaṇicelyoḥ 
		  		 | 
	  			
					
					ब्राह्मणिचेलीषु
					brāhmaṇicelīṣu 
		  		 |