| Singular | Dual | Plural |
| Nominative |
ब्राह्मणितमा
brāhmaṇitamā
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Vocative |
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Accusative |
ब्राह्मणितमाम्
brāhmaṇitamām
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Instrumental |
ब्राह्मणितमया
brāhmaṇitamayā
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभिः
brāhmaṇitamābhiḥ
|
| Dative |
ब्राह्मणितमायै
brāhmaṇitamāyai
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभ्यः
brāhmaṇitamābhyaḥ
|
| Ablative |
ब्राह्मणितमायाः
brāhmaṇitamāyāḥ
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभ्यः
brāhmaṇitamābhyaḥ
|
| Genitive |
ब्राह्मणितमायाः
brāhmaṇitamāyāḥ
|
ब्राह्मणितमयोः
brāhmaṇitamayoḥ
|
ब्राह्मणितमानाम्
brāhmaṇitamānām
|
| Locative |
ब्राह्मणितमायाम्
brāhmaṇitamāyām
|
ब्राह्मणितमयोः
brāhmaṇitamayoḥ
|
ब्राह्मणितमासु
brāhmaṇitamāsu
|