| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणितमा
					brāhmaṇitamā 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणितमाम्
					brāhmaṇitamām 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणितमया
					brāhmaṇitamayā 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभिः
					brāhmaṇitamābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणितमायै
					brāhmaṇitamāyai 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्यः
					brāhmaṇitamābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणितमायाः
					brāhmaṇitamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्यः
					brāhmaṇitamābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणितमायाः
					brāhmaṇitamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितमयोः
					brāhmaṇitamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितमानाम्
					brāhmaṇitamānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणितमायाम्
					brāhmaṇitamāyām 
		  		 | 
	  			
					
					ब्राह्मणितमयोः
					brāhmaṇitamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितमासु
					brāhmaṇitamāsu 
		  		 |