Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणितमा brāhmaṇitamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणितमा brāhmaṇitamā
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Vocative ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Accusative ब्राह्मणितमाम् brāhmaṇitamām
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Instrumental ब्राह्मणितमया brāhmaṇitamayā
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभिः brāhmaṇitamābhiḥ
Dative ब्राह्मणितमायै brāhmaṇitamāyai
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभ्यः brāhmaṇitamābhyaḥ
Ablative ब्राह्मणितमायाः brāhmaṇitamāyāḥ
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभ्यः brāhmaṇitamābhyaḥ
Genitive ब्राह्मणितमायाः brāhmaṇitamāyāḥ
ब्राह्मणितमयोः brāhmaṇitamayoḥ
ब्राह्मणितमानाम् brāhmaṇitamānām
Locative ब्राह्मणितमायाम् brāhmaṇitamāyām
ब्राह्मणितमयोः brāhmaṇitamayoḥ
ब्राह्मणितमासु brāhmaṇitamāsu