| Singular | Dual | Plural |
| Nominativo |
ब्राह्मणितमा
brāhmaṇitamā
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Vocativo |
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Acusativo |
ब्राह्मणितमाम्
brāhmaṇitamām
|
ब्राह्मणितमे
brāhmaṇitame
|
ब्राह्मणितमाः
brāhmaṇitamāḥ
|
| Instrumental |
ब्राह्मणितमया
brāhmaṇitamayā
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभिः
brāhmaṇitamābhiḥ
|
| Dativo |
ब्राह्मणितमायै
brāhmaṇitamāyai
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभ्यः
brāhmaṇitamābhyaḥ
|
| Ablativo |
ब्राह्मणितमायाः
brāhmaṇitamāyāḥ
|
ब्राह्मणितमाभ्याम्
brāhmaṇitamābhyām
|
ब्राह्मणितमाभ्यः
brāhmaṇitamābhyaḥ
|
| Genitivo |
ब्राह्मणितमायाः
brāhmaṇitamāyāḥ
|
ब्राह्मणितमयोः
brāhmaṇitamayoḥ
|
ब्राह्मणितमानाम्
brāhmaṇitamānām
|
| Locativo |
ब्राह्मणितमायाम्
brāhmaṇitamāyām
|
ब्राह्मणितमयोः
brāhmaṇitamayoḥ
|
ब्राह्मणितमासु
brāhmaṇitamāsu
|