Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ब्राह्मणितमा brāhmaṇitamā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्राह्मणितमा brāhmaṇitamā
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Vocativo ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Acusativo ब्राह्मणितमाम् brāhmaṇitamām
ब्राह्मणितमे brāhmaṇitame
ब्राह्मणितमाः brāhmaṇitamāḥ
Instrumental ब्राह्मणितमया brāhmaṇitamayā
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभिः brāhmaṇitamābhiḥ
Dativo ब्राह्मणितमायै brāhmaṇitamāyai
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभ्यः brāhmaṇitamābhyaḥ
Ablativo ब्राह्मणितमायाः brāhmaṇitamāyāḥ
ब्राह्मणितमाभ्याम् brāhmaṇitamābhyām
ब्राह्मणितमाभ्यः brāhmaṇitamābhyaḥ
Genitivo ब्राह्मणितमायाः brāhmaṇitamāyāḥ
ब्राह्मणितमयोः brāhmaṇitamayoḥ
ब्राह्मणितमानाम् brāhmaṇitamānām
Locativo ब्राह्मणितमायाम् brāhmaṇitamāyām
ब्राह्मणितमयोः brāhmaṇitamayoḥ
ब्राह्मणितमासु brāhmaṇitamāsu