| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणितमा
					brāhmaṇitamā 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणितमाम्
					brāhmaṇitamām 
		  		 | 
	  			
					
					ब्राह्मणितमे
					brāhmaṇitame 
		  		 | 
	  			
					
					ब्राह्मणितमाः
					brāhmaṇitamāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणितमया
					brāhmaṇitamayā 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभिः
					brāhmaṇitamābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणितमायै
					brāhmaṇitamāyai 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्यः
					brāhmaṇitamābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणितमायाः
					brāhmaṇitamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्याम्
					brāhmaṇitamābhyām 
		  		 | 
	  			
					
					ब्राह्मणितमाभ्यः
					brāhmaṇitamābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणितमायाः
					brāhmaṇitamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणितमयोः
					brāhmaṇitamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितमानाम्
					brāhmaṇitamānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणितमायाम्
					brāhmaṇitamāyām 
		  		 | 
	  			
					
					ब्राह्मणितमयोः
					brāhmaṇitamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणितमासु
					brāhmaṇitamāsu 
		  		 |