Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिब्रुवा brāhmaṇibruvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिब्रुवा brāhmaṇibruvā
ब्राह्मणिब्रुवे brāhmaṇibruve
ब्राह्मणिब्रुवाः brāhmaṇibruvāḥ
Vocative ब्राह्मणिब्रुवे brāhmaṇibruve
ब्राह्मणिब्रुवे brāhmaṇibruve
ब्राह्मणिब्रुवाः brāhmaṇibruvāḥ
Accusative ब्राह्मणिब्रुवाम् brāhmaṇibruvām
ब्राह्मणिब्रुवे brāhmaṇibruve
ब्राह्मणिब्रुवाः brāhmaṇibruvāḥ
Instrumental ब्राह्मणिब्रुवया brāhmaṇibruvayā
ब्राह्मणिब्रुवाभ्याम् brāhmaṇibruvābhyām
ब्राह्मणिब्रुवाभिः brāhmaṇibruvābhiḥ
Dative ब्राह्मणिब्रुवायै brāhmaṇibruvāyai
ब्राह्मणिब्रुवाभ्याम् brāhmaṇibruvābhyām
ब्राह्मणिब्रुवाभ्यः brāhmaṇibruvābhyaḥ
Ablative ब्राह्मणिब्रुवायाः brāhmaṇibruvāyāḥ
ब्राह्मणिब्रुवाभ्याम् brāhmaṇibruvābhyām
ब्राह्मणिब्रुवाभ्यः brāhmaṇibruvābhyaḥ
Genitive ब्राह्मणिब्रुवायाः brāhmaṇibruvāyāḥ
ब्राह्मणिब्रुवयोः brāhmaṇibruvayoḥ
ब्राह्मणिब्रुवाणाम् brāhmaṇibruvāṇām
Locative ब्राह्मणिब्रुवायाम् brāhmaṇibruvāyām
ब्राह्मणिब्रुवयोः brāhmaṇibruvayoḥ
ब्राह्मणिब्रुवासु brāhmaṇibruvāsu