| Singular | Dual | Plural |
Nominativo |
ब्राह्मणिब्रुवा
brāhmaṇibruvā
|
ब्राह्मणिब्रुवे
brāhmaṇibruve
|
ब्राह्मणिब्रुवाः
brāhmaṇibruvāḥ
|
Vocativo |
ब्राह्मणिब्रुवे
brāhmaṇibruve
|
ब्राह्मणिब्रुवे
brāhmaṇibruve
|
ब्राह्मणिब्रुवाः
brāhmaṇibruvāḥ
|
Acusativo |
ब्राह्मणिब्रुवाम्
brāhmaṇibruvām
|
ब्राह्मणिब्रुवे
brāhmaṇibruve
|
ब्राह्मणिब्रुवाः
brāhmaṇibruvāḥ
|
Instrumental |
ब्राह्मणिब्रुवया
brāhmaṇibruvayā
|
ब्राह्मणिब्रुवाभ्याम्
brāhmaṇibruvābhyām
|
ब्राह्मणिब्रुवाभिः
brāhmaṇibruvābhiḥ
|
Dativo |
ब्राह्मणिब्रुवायै
brāhmaṇibruvāyai
|
ब्राह्मणिब्रुवाभ्याम्
brāhmaṇibruvābhyām
|
ब्राह्मणिब्रुवाभ्यः
brāhmaṇibruvābhyaḥ
|
Ablativo |
ब्राह्मणिब्रुवायाः
brāhmaṇibruvāyāḥ
|
ब्राह्मणिब्रुवाभ्याम्
brāhmaṇibruvābhyām
|
ब्राह्मणिब्रुवाभ्यः
brāhmaṇibruvābhyaḥ
|
Genitivo |
ब्राह्मणिब्रुवायाः
brāhmaṇibruvāyāḥ
|
ब्राह्मणिब्रुवयोः
brāhmaṇibruvayoḥ
|
ब्राह्मणिब्रुवाणाम्
brāhmaṇibruvāṇām
|
Locativo |
ब्राह्मणिब्रुवायाम्
brāhmaṇibruvāyām
|
ब्राह्मणिब्रुवयोः
brāhmaṇibruvayoḥ
|
ब्राह्मणिब्रुवासु
brāhmaṇibruvāsu
|