| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणिब्रुवा
					brāhmaṇibruvā 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवे
					brāhmaṇibruve 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाः
					brāhmaṇibruvāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणिब्रुवे
					brāhmaṇibruve 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवे
					brāhmaṇibruve 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाः
					brāhmaṇibruvāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणिब्रुवाम्
					brāhmaṇibruvām 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवे
					brāhmaṇibruve 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाः
					brāhmaṇibruvāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिब्रुवया
					brāhmaṇibruvayā 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभ्याम्
					brāhmaṇibruvābhyām 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभिः
					brāhmaṇibruvābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणिब्रुवायै
					brāhmaṇibruvāyai 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभ्याम्
					brāhmaṇibruvābhyām 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभ्यः
					brāhmaṇibruvābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणिब्रुवायाः
					brāhmaṇibruvāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभ्याम्
					brāhmaṇibruvābhyām 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाभ्यः
					brāhmaṇibruvābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणिब्रुवायाः
					brāhmaṇibruvāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवयोः
					brāhmaṇibruvayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवाणाम्
					brāhmaṇibruvāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणिब्रुवायाम्
					brāhmaṇibruvāyām 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवयोः
					brāhmaṇibruvayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिब्रुवासु
					brāhmaṇibruvāsu 
		  		 |