| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणिहता
					brāhmaṇihatā 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणिहताम्
					brāhmaṇihatām 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिहतया
					brāhmaṇihatayā 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभिः
					brāhmaṇihatābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणिहतायै
					brāhmaṇihatāyai 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्यः
					brāhmaṇihatābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणिहतायाः
					brāhmaṇihatāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्यः
					brāhmaṇihatābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणिहतायाः
					brāhmaṇihatāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतयोः
					brāhmaṇihatayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतानाम्
					brāhmaṇihatānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणिहतायाम्
					brāhmaṇihatāyām 
		  		 | 
	  			
					
					ब्राह्मणिहतयोः
					brāhmaṇihatayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतासु
					brāhmaṇihatāsu 
		  		 |