Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिहता brāhmaṇihatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिहता brāhmaṇihatā
ब्राह्मणिहते brāhmaṇihate
ब्राह्मणिहताः brāhmaṇihatāḥ
Vocative ब्राह्मणिहते brāhmaṇihate
ब्राह्मणिहते brāhmaṇihate
ब्राह्मणिहताः brāhmaṇihatāḥ
Accusative ब्राह्मणिहताम् brāhmaṇihatām
ब्राह्मणिहते brāhmaṇihate
ब्राह्मणिहताः brāhmaṇihatāḥ
Instrumental ब्राह्मणिहतया brāhmaṇihatayā
ब्राह्मणिहताभ्याम् brāhmaṇihatābhyām
ब्राह्मणिहताभिः brāhmaṇihatābhiḥ
Dative ब्राह्मणिहतायै brāhmaṇihatāyai
ब्राह्मणिहताभ्याम् brāhmaṇihatābhyām
ब्राह्मणिहताभ्यः brāhmaṇihatābhyaḥ
Ablative ब्राह्मणिहतायाः brāhmaṇihatāyāḥ
ब्राह्मणिहताभ्याम् brāhmaṇihatābhyām
ब्राह्मणिहताभ्यः brāhmaṇihatābhyaḥ
Genitive ब्राह्मणिहतायाः brāhmaṇihatāyāḥ
ब्राह्मणिहतयोः brāhmaṇihatayoḥ
ब्राह्मणिहतानाम् brāhmaṇihatānām
Locative ब्राह्मणिहतायाम् brāhmaṇihatāyām
ब्राह्मणिहतयोः brāhmaṇihatayoḥ
ब्राह्मणिहतासु brāhmaṇihatāsu