| Singular | Dual | Plural |
Nominative |
ब्राह्मणिहता
brāhmaṇihatā
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
Vocative |
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
Accusative |
ब्राह्मणिहताम्
brāhmaṇihatām
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
Instrumental |
ब्राह्मणिहतया
brāhmaṇihatayā
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभिः
brāhmaṇihatābhiḥ
|
Dative |
ब्राह्मणिहतायै
brāhmaṇihatāyai
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभ्यः
brāhmaṇihatābhyaḥ
|
Ablative |
ब्राह्मणिहतायाः
brāhmaṇihatāyāḥ
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभ्यः
brāhmaṇihatābhyaḥ
|
Genitive |
ब्राह्मणिहतायाः
brāhmaṇihatāyāḥ
|
ब्राह्मणिहतयोः
brāhmaṇihatayoḥ
|
ब्राह्मणिहतानाम्
brāhmaṇihatānām
|
Locative |
ब्राह्मणिहतायाम्
brāhmaṇihatāyām
|
ब्राह्मणिहतयोः
brāhmaṇihatayoḥ
|
ब्राह्मणिहतासु
brāhmaṇihatāsu
|