| Singular | Dual | Plural |
| Nominativo |
ब्राह्मणिहता
brāhmaṇihatā
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
| Vocativo |
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
| Acusativo |
ब्राह्मणिहताम्
brāhmaṇihatām
|
ब्राह्मणिहते
brāhmaṇihate
|
ब्राह्मणिहताः
brāhmaṇihatāḥ
|
| Instrumental |
ब्राह्मणिहतया
brāhmaṇihatayā
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभिः
brāhmaṇihatābhiḥ
|
| Dativo |
ब्राह्मणिहतायै
brāhmaṇihatāyai
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभ्यः
brāhmaṇihatābhyaḥ
|
| Ablativo |
ब्राह्मणिहतायाः
brāhmaṇihatāyāḥ
|
ब्राह्मणिहताभ्याम्
brāhmaṇihatābhyām
|
ब्राह्मणिहताभ्यः
brāhmaṇihatābhyaḥ
|
| Genitivo |
ब्राह्मणिहतायाः
brāhmaṇihatāyāḥ
|
ब्राह्मणिहतयोः
brāhmaṇihatayoḥ
|
ब्राह्मणिहतानाम्
brāhmaṇihatānām
|
| Locativo |
ब्राह्मणिहतायाम्
brāhmaṇihatāyām
|
ब्राह्मणिहतयोः
brāhmaṇihatayoḥ
|
ब्राह्मणिहतासु
brāhmaṇihatāsu
|