| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणिहता
					brāhmaṇihatā 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणिहताम्
					brāhmaṇihatām 
		  		 | 
	  			
					
					ब्राह्मणिहते
					brāhmaṇihate 
		  		 | 
	  			
					
					ब्राह्मणिहताः
					brāhmaṇihatāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणिहतया
					brāhmaṇihatayā 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभिः
					brāhmaṇihatābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणिहतायै
					brāhmaṇihatāyai 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्यः
					brāhmaṇihatābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणिहतायाः
					brāhmaṇihatāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्याम्
					brāhmaṇihatābhyām 
		  		 | 
	  			
					
					ब्राह्मणिहताभ्यः
					brāhmaṇihatābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणिहतायाः
					brāhmaṇihatāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतयोः
					brāhmaṇihatayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतानाम्
					brāhmaṇihatānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणिहतायाम्
					brāhmaṇihatāyām 
		  		 | 
	  			
					
					ब्राह्मणिहतयोः
					brāhmaṇihatayoḥ 
		  		 | 
	  			
					
					ब्राह्मणिहतासु
					brāhmaṇihatāsu 
		  		 |