Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणीत्व brāhmaṇītva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणीत्वम् brāhmaṇītvam
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Vocative ब्राह्मणीत्व brāhmaṇītva
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Accusative ब्राह्मणीत्वम् brāhmaṇītvam
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Instrumental ब्राह्मणीत्वेन brāhmaṇītvena
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वैः brāhmaṇītvaiḥ
Dative ब्राह्मणीत्वाय brāhmaṇītvāya
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वेभ्यः brāhmaṇītvebhyaḥ
Ablative ब्राह्मणीत्वात् brāhmaṇītvāt
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वेभ्यः brāhmaṇītvebhyaḥ
Genitive ब्राह्मणीत्वस्य brāhmaṇītvasya
ब्राह्मणीत्वयोः brāhmaṇītvayoḥ
ब्राह्मणीत्वानाम् brāhmaṇītvānām
Locative ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वयोः brāhmaṇītvayoḥ
ब्राह्मणीत्वेषु brāhmaṇītveṣu